The Sanskrit Reader Companion

Show Summary of Solutions

Input: ekaḥ prajāyate jantuḥ eka_eva pralīyate ekaḥ anubhuṅkte sukṛtam eka_eva ca duṣkṛtam

Sentence: एकः प्रजायते जन्तुः एक एव प्रलीयते एकः अनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम्
एकः प्रजायते जन्तुः एकः एव प्रलीयते एकः अनुभुङ्क्ते सुकृतम् एकः एव दुष्कृतम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria